般若波罗蜜多心经

般若波罗蜜多心经

梵语原文

编辑

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म । इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि । इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥ तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः ।। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ।। तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा गते गते पारगते पारसंगते बोधि स्वाहा ।। इति प्रज्ञापारमिताहृदयं समाप्तम्

梵语罗马拼音

编辑

āryāvalokiteśvaro bodhisattvo gaṃbhīrāyāṃ prajñāpāramitāyāṃ caryāṃ caramāṇo vyavalokayati sma | paṃcaskandhāḥ | tāṃśca svabhāvaśūnyānpaśyati sma | iha śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpānna pṛthakśūnyatā śūnyatāyā na pṛthagrūpaṃ yadrūpaṃ sā śūnyatā yā śūnyatā tadrūpaṃ | evameva vedanāsaṃjñāsaṃskāravijñānāni | iha śāriputra sarvadharmāḥ śūnyatālakṣaṇā anutpannā aniruddhā amalā na vimalā nonā na paripūrṇāḥ | tasmācchāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāni | na cakṣuḥśrotraghrāṇajihvākāyamanāṃsī | na rūpaśabdagaṃdharasaspraṣṭavyadharmāḥ | na cakṣurdhāturyāvanna manovijñānadhātuḥ | na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvanna jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkhasamudayanirodhamārgā na jñānaṃ na prāptiḥ || tasmādaprāptitvādbodhisattvāṇāṃ prajñāpāramitāmāśritya viharatyacittāvaraṇaḥ | cittāvaraṇanāstitvādatrasto viparyāsātikrānto niṣṭhanirvāṇaḥ || tryadhvavyavasthitāḥ sarvabuddhāḥ prajñāpāramitāmāśrityānuttarāṃ samyaksambodhimabhisaṃbuddhāḥ || tasmājjñātavyaṃ prajñāpāramitā mahāmantro mahāvidyāmantro ’nuttaramantro ’samasamamantraḥ sarvaduḥkhapraśamanaḥ | satyamamithyatvāt | prajñapāramitāyāmukto mantraḥ | tadyathā gate gate pāragate pārasaṃgate bodhi svāhā || iti prajñāpāramitāhṛdayaṃ samāptam

经名

编辑

整段话的概略意思是“透过心量广大的通达智慧,而超脱世俗困苦的根本途径”。“般若波罗蜜多(prajñāpāramitā)”即为“圆满究竟、全面地、彻底地理解宇宙真实与原理的智慧”。

“摩诃”:无边无际的大、心量广大[34]。比喻宇宙万物大自然之间的规律与特质,约略相当于中国传统文化指称的道与广义的命。

“般若”为梵语prajñā音译,指通达妙智慧;人之所以愚痴,就是因为没有空性的智慧。读般若心经,就是为了通达空性的智慧。依大般若经记载,般若为诸法性与相皆不可得。此梵语是由接头词“Pra(向前方、前进)”与动词词根“√jñā-9(认识、了知)”构成的女性名词,原意是“向某个对象前进去认识它”,即“全面地、直接地、彻底地去体验而觉知某个对象,这个对象就是“法性(Dharmatā)”,理解宇宙一切现象的原理的“般若(Prajñā)”就是智慧。

“波罗蜜多”为梵语pāramitā音译,指到彼岸[35]或圆满成就[36][37];此梵语是由形容词“pāramī(最高的、究极的)”和女性名词接尾词“tā”构成的女性名词,为“圆满、究竟”的意思。

“心”:根本、核心、精髓。一方面表示内容所探讨的主体重心,另一方面也表示全篇内容的重要性。

“经”:字义是线、路、径,引申为经典。代表前人走过的路途、独特而深入的经历或见解,借口述语言或文字记载来传承后世,以供人们做为参考指引。

汉传佛教中《心经》常见的版本为玄奘译本,共260个字,其经文言简义丰、博大精深、提纲挈领,直明“第一义谛”,集中展现了般若学的精髓,是大乘佛教出家及在家佛教徒日常背诵的佛经之一。“色即是空,空即是色”一句即出自该部经文,阐明五阴(色受想行识)乃至十八界万法,与诸法空相(没有独立、常存不变的自性)实乃不一不异之中道。

译文

编辑

维基文库中的相关原始文献:摩诃般若波罗蜜多心经

附有标点符号的《般若波罗蜜多心经》硬笔书法纸

经典原文并未附有标点符号。后世对于标点符号的位置有不同的看法。以下的经典是采用了大多数人所接纳的版本以方便读者阅读[38]。

观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。舍利子,色不异空,空不异色;色即是空,空即是色。受、想、行、识,亦复如是。舍利子,是诸法空相,不生不灭,不垢不净,不增不减,是故空中无色,无受、想、行、识;无眼、耳、鼻、舌、身、意;无色、声、香、味、触、法;无眼界,乃至无意识界;无无明,亦无无明尽;乃至无老死,亦无老死尽。无苦、集、灭、道,无智亦无得。以无所得故,菩提萨埵,依般若波罗蜜多故,心无罣碍。无罣碍故,无有恐怖,远离颠倒梦想,究竟涅槃。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。故说般若波罗蜜多咒,即说咒曰:“揭谛、揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。” — 玄奘法师译, 般若波罗蜜多心经

《心经》经文以“观自在菩萨”开头,以“菩提萨婆诃”结尾。

“观自在菩萨”有人说是释迦牟尼佛对他的弟子舍利子开示时说的话,“观想已经获得菩萨乘果位的大自在菩萨”。另根据《大唐西域记》卷三记载,“唐言观自在...旧译为光世音,或云观世音,或观世自在,皆讹谬也。”可见玄奘法师不认同鸠摩罗什的“观世音菩萨”一译。另外,根据星云大师的观点,“观自在菩萨”就是观世音菩萨,至于“观世音菩萨”是鸠摩罗什翻译的名称,属于意译;“观自在菩萨”则是唐朝玄奘大师翻译的,是直译。所以,不论“观自在”或“观世音”,都是“观世音菩萨”。[39]也有说法是玄奘法师为避唐太宗李世民之名讳,而改译作“观自在菩萨”。

“萨婆诃”为祝颂语,与经文开头相呼应。

“舍利子”即舍利弗,是《心经》全文字词其中之一。[40]

《心经》经文的解释很多,其中包括有显教的解释与密教的解释。显义是空性,密义是现观次第。也有人从科学层面对于“心经”之我见和逻辑学层面进行解释。

你可能也喜欢

张家辉驱魔人造型曝光 一头银发双臂纹身
365bet365娱乐场

张家辉驱魔人造型曝光 一头银发双臂纹身

📅 07-02 👀 6609
齐达内在2006年世界杯决赛因头顶马特拉齐遭红牌罚下的传奇瞬间分析
【varisan静脉曲张袜】品牌介绍→维昇弹力袜
be365是否安全

【varisan静脉曲张袜】品牌介绍→维昇弹力袜

📅 08-17 👀 3514
神武手游染色系统怎么玩
be365是否安全

神武手游染色系统怎么玩

📅 08-16 👀 1521
UI设计一张图多少钱?报价单+避坑指南全在这了
365bet官方投注网站

UI设计一张图多少钱?报价单+避坑指南全在这了

📅 07-01 👀 634
国内用户访问维基百科(Wikipedia)的几种方法
365bet官方投注网站

国内用户访问维基百科(Wikipedia)的几种方法

📅 07-02 👀 7304
马夏尔无缘世界杯,法国主帅解释落选原因
365bet官方投注网站

马夏尔无缘世界杯,法国主帅解释落选原因

📅 07-13 👀 2718
如何在 pandas 中创建绘图?#
365bet官方投注网站

如何在 pandas 中创建绘图?#

📅 07-12 👀 5347
手指泡水后为什么会变皱?手指皱纹竟然有“记忆”,泡水后会精准复现?